bhairav kavach - An Overview

Wiki Article

संहार भैरवः पायादीशान्यां च महेश्वरः ॥ 

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

ತತ್ ಸರ್ವಂ ರಕ್ಷ ಮೇ ದೇವ ತ್ವಂ ಯತಃ ಸರ್ವರಕ್ಷಕಃ

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

इति श्री काल website भैरव ब्रह्म कवच प्राकीर्थितम

स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ



तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page